Page images
PDF
EPUB

दन्ति । ( कठश्रुतिः । ) ब्रह्मदृष्टिरुत्कर्षात् । ( वेदान्तसूत्रम् । ) ब्रह्मदृष्टिरादित्यादिषु स्यात् कस्मात् उत्कर्षात् एवमुत्कर्षेणादित्यादयो दृष्टा भवन्ति उत्कृष्टदृष्टिस्तरेष्वध्यासात् । ( तत् सूत्रभाष्यम् । ) येऽप्यन्यदेवता भक्ता यजन्त े श्रद्धयान्विताः । तेऽपि मामेव कौन्त ेय यजन्त्य बिधिपूर्वकम् ॥ ( गोतास्मृतिः । )

8th उत्तरप्रमाणम् । यत्र नान्यत् पश्यति नान्यच्छणोति नान्यद्दिजानाति स भूमा अथ यत्नान्यत् पश्यति अन्यच्छणोति अन्यद्विजानाति तदल्पम् । ( छान्दोग्योपनिषत् ।) पञ्चमोत्तरोक्त प्रमाणमपि द्रष्टव्यम् ।

9th_ उत्तरप्रमाणम् । अथ परमेश्वर चिन्तनप्रकारः । ऊङ्घ मूलोऽवाक्शाख एषोऽखल्वः सनातनः । तदेव शुक्र ं तद्ब्रह्म तदेवामृतमुच्यते ॥ ( कठोपनिषत् । ) तस्माचः साम यजूंषि दौना यज्ञाश्च सर्वे क्रतवो दचिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्य्यः । तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयांसि । प्राणापाणौ ब्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्य्य' विधिश्व | अतः समुद्रा गिरयश्च सर्वे तस्मात् स्यन्दन्त े सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ( इति मुण्डकोपनिषत् । ) ज्ञानेनैवापरे विप्रा यजन्त्य तैर्मखैः सदा । ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ॥ ( चतुर्थाधाये मनुवचनम् । ) भयादस्याग्निस्तपति भयात्तपति

THE

BRAHMUNICAL MAGAZINE

OR

THE MISSIONARY AND THE BRAHMUN

BEING

A VINDICATION OF THE HINDOO RELIGION AGAINST THE ATTACKS OF CHRISTIAN MISSIONARIES.

CALCUTTA

PREFACE

TO THE FIRST EDITION.*

For a period of upwards of fifty years, this country (Bengal) has been in exclusive possession of the English nation; during the first thirty years of which, from their word and deed, it was universally believed that they would not interfere with the religion of their subjects, and that they truly wished every man to act in such matters according to the dictates of his own conscience. Their possessions in Hindoostan and their political strength have, through the grace of God, gradually increased. But during the last twenty years, a body of English gentlemen who are called missionaries, have been publicly endeavouring, in several ways, to convert Hindoos and Mussulmans of this country into Christianity. The first way is that of publishing and distributing among the natives various books, large and small, reviling both religions, and abusing and ridiculing the gods and saints of the former the second way is that of standing in front of the doors of the natives or in the public roads to preach the excellency of their own religion and the debasedness of that of others: the third way is that

* This is reprinted from the second edition pnblished in Calcutta, August, 1823. The first edition was printed (1821) in pages having the Bengali, ব্ৰাহ্মণসেবধি, on one side and the English, Brahmunical Magazine, on the other, both being the same thing in different languages.-ED.

« PreviousContinue »